श्रीशरभेश्वराष्टोत्तरशतनामस्तोत्रम्
नृसिंह उवाच ।
ॐ नमो रुद्राय रौद्राय महाग्रासाय जिष्णवे ।
नम उग्राय भीमाय नमः क्रुद्धाय मन्यवे ॥ १॥
नमो भवाय शर्वाय शङ्कराय शिवाय ते ।
कालाय कालकालाय महाकालाय मृत्यवे ॥ २॥
वीराय वीरभद्राय क्षयद्वीराय शूलिने ।
महादेवाय महते पशूनां पतये नमः ॥ ३॥
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ।
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमृत्यवे ॥ ४॥
पराय परमेशाय परात्परतराय ते ।
परापराय विश्वाय नमस्ते विश्वमूर्तये ॥ ५॥
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।
भैरवाय शरण्याय महाभैरवरूपिणे ॥ ६॥
नमो नृसिंहसंहर्त्रे कालकालपुरारये ।
नमः पाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥ ७॥
त्र्यम्बकाय त्रियक्षाय शिपिविष्टाय मीढुषे ।
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥ ८॥
खखोल्काय वरेण्याय नमस्ते वह्नि रेतसे ।
महाप्राणाय जीवाय प्राणापानप्रवर्तिने ॥ ९॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ।
संसारयन्त्रवाहाय महायन्त्रप्रवर्तिने ॥ १०॥
नमश्चिद्व्योमसूर्याय मूर्तिवैचित्र्यहेतवे ।
वरदाय विकाराय सर्वकारणहेतवे ॥ ११॥
कपालिने करालाय पतये पुण्यमूर्तये ।
अघोरायाग्निनेत्राय अकुलीशाय शम्भवे ॥ १२॥
भिषक्तमाय चण्डाय दण्डिने घोररूपिणे ।
मेघवाहाय देवाय पार्वतीपतये नमः ॥ १३॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने ।
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥ १४॥
विरजायैकपादाय नमश्चन्द्रार्धमौलये ।
नमस्तेऽध्वरराजाय वचसां पतये नमः ॥ १५॥
योगीश्वराय सत्याय नित्याय परमात्मने ।
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥ १६॥
एकद्वित्रिचतुश्पञ्चकृत्वस्ते च नमो नमः ।
दशकृत्वः शतकृत्वः आसहस्रं नमो नमः ॥ १७॥
नमो परिमितं कृत्वोऽनन्तकृत्वो नमो नमः ।
नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥ १८॥
सूत उवाच ।
नामाष्टकशतेनैवं स्तुत्वाऽमृतमयेने तु ॥ १९॥
इति श्रीमन्नीलकण्ठनागनाथाचार्यवर्यविरचिते श्रीमद्वीरमाहेश्वराचारसङ्ग्रहे
नृसिंहप्रोक्तं शरभेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
コメント