Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
42いいね 943回再生

पितृ स्तोत्रम् | गरुड़ पुराण में पितरों के पूर्ण तृप्ति हेतु प्राचीन स्तोत्र | Pitru Stotram

पितृ स्तोत्रम् | गरुड़ पुराण में लिखा है- इस स्तोत्र से पितर पूर्ण तृप्त एवं प्रसन्न होकर सदा हित करते हैं | Pitru Stotram by Balram Pandey with pure Sanskrit lyrics 🚩🙏

जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष के लिए हमसे संपर्क कर सकते हैं।

संपर्क सूत्र - 8445108265

|| पितृ स्तोत्रम् ||
रुचिरुवाच-
नमस्येऽहं पितृन्भक्त्या ये वसन्त्यधिदेवताः ।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः || १ ||
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भक्तिमुक्तिमभीप्सुभिः || २ ||
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३ ॥
नमस्येऽहं पितृन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिर्ॠद्धि यांत्यन्तिकीं पराम् || ४ ||
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः || ५ ||
नमस्येऽहं पितृन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः || ६ ||
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्द्धूतकल्मषैः ॥ ७ ॥
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८ ॥
नमस्येऽहं पितृन्श्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकत्रय फलप्रदान् ॥ ९ ॥
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ १० ॥
नमस्येऽहं पितॄन्श्राद्धे शूद्रैरपि च भक्तितः ।
सन्त्यर्प्यन्ते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः॥ ११ ॥
नमस्येऽहं पितॄन्श्राद्धे पाताले ये महासुरैः ।
सन्त्यर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२ ॥
नमस्येऽहं पितॄन्श्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३ ॥
नमस्येऽहं पितॄन्श्राद्धैः सर्वैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४ ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्यास्ते मे प्रतीच्छन्तु मनोपनीतम् ॥ १५ ॥
पितृन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्त्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् || १६ ||
पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७ ॥
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८ ॥
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो ब्रजन्तु || १९ ||
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः || २० ||
ये खड्गमांसेन सुरैरभीष्टैः कृष्णौस्तिलैर्दिव्यमनोहरैश्च ।
कालेन शाकेन महर्षिवर्य्यैः सप्रीणितास्ते मुदमत्र यान्तु || २१ ||
कथान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२ ॥
दिने दिने ये प्रतिगृह्णतेऽर्चा मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३ ॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४ ॥
तेऽस्मिन् समस्ता मम पुष्पगन्ध धूपाम्बुभोज्यादि निवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः || २५ ||
ये देवपूर्वाण्यभितृप्तिहेतोरनन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६ ॥
रक्षांसि भूतान्यसुरांस्तथोमान्निर्नाशयन्तु त्वशिवं प्रजानाम् |
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥ २७ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८ ॥
अग्निष्वात्ता पितृगणाः प्राच्यां रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पातु याम्यां मे पितरः सदा ॥
प्रतीचीमाज्यपास्तद्वद् उदीचीमपि सोमपाः ॥ २९ ॥
रक्षोभून पिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३० ॥
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१ ॥
कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥ ३२ ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३ ॥
महान् महात्मा महितो महिमावान् महाबलः ।
गणाः पश्च तथैवैते पितॄणां पापनाशनाः ॥ ३४ ॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५ ॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितम् ॥ ३६ ॥

मार्कण्डेय उवाच-
एवन्तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७ ॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ ३८ ॥

To help us:-

[Bharat 🇮🇳]-
Google pay/PhonePe = 7295841147

[From outside Bharat 🌎]
Paypal- www.paypal.me/SRINIVASPandey765
Razorpay- rzp.io/l/TJnsmFR

Telegram Group = t.me/BalramPandeySanskrit

Email- sanskritbalram@gmail.com

#pitru #pitrupaksh #pitrupaksh2024 #पितृ #पितृपक्ष #sanatandharma #sanskrit #stotram #balrampandeysanskrit

コメント