श्री स्वस्थानी मङ्गलाचरण पुष्पांजलि सजिलोसँग उच्चारण गर्न सिक्नुहोस् |यं ब्रह्मा वरुणेन्द्र रुद्र
यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै-
र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा:।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो-
यस्या$न्तं न विदु: सुरासुरगणा देवाय तस्मै नम:।।१।।
श्रीमच्चन्दनचर्चितोजजवलवपु: शुक्लाम्बर मल्लिका-
माला$लंकृतकुण्डला प्रविलसन्मुक्तावलीशोभिता ।
सर्वज्ञाननिदानपुस्तकधरा रुद्राक्षमालाकरा
वाग्देवी वदानाम्बुज वसतु मे त्रैलोक्यमाता चिरम ।।२।।
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यतृकृपा तमहं वनदे परमानन्दमाधवम् ।।३।।
नमो भगवते तस्मेै व्यासाया$मिततेजसे ।
यस्य प्रसादाद् वक्ष्यामी नारायणकथामिमाम्।।४।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देविं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।५।।
उपनयतु मंगलं व: सकल-जगन्मंगलालय: श्रीमान् ।
दिनकर-किरण-निबोधित-नवनलिनदलनिभेक्षण: कृष्ण: ।।१।।
काले वर्षतु पर्जन्य: पृथिवी शस्यशालिनी।
देशो$यं क्षोभरहितो ब्राह्मणा: सन्तु निर्भया: ।।
अपुत्रा: पुत्रिण: सन्तु पुत्रिण: सन्तु पौत्रिण: ।
निर्धना: सधना: सन्तु जीवन्तु शरदां शतम् ।।२।।
तत्रैव गंगा यमुना च तत्र,गोदावरी सिन्धु सरस्वती च ।
तीर्थानि सर्वाणि वसन्ति तत्र,यत्रा$च्युतोदार-कथा-प्रसङ्ग ।।३।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रा$$वृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्या$पहा ॥४॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणाायेती समर्पये तत् ।।५।।
コメント