भगवान विष्णु ने सर्वकल्याण हेतु इस "श्रीगणेश स्तुति" का पाठ किया | Shri Ganesha Stuti by Balram Pandey with pure Sanskrit lyrics 🚩🙏
आप हमारे इस भगवद् कार्य में सहयोग प्रदान कर सकते हैं।जिससे हम सनातन धर्म के धार्मिक पुस्तकों को खरीदकर, आप सभी में उसका प्रचार-प्रसार कर सकें।
Google pay/PhonePe = 7295841147
Google pay = Sanskritbalram@oksbi
PhonePe = sanskritbalram@ybl
Paypal- www.paypal.me/SRINIVASPandey765
Razorpay- rzp.io/l/TJnsmFR
जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने के लिए हमसे संपर्क कर सकते हैं।
आपके जीवन में आ रहे शिक्षा, व्यापार, नौकरी, विवाह में विलंब, जन्म कुंडली में मौजूद मांगलिक दोष, पितृदोष, कालसर्प दोषआदि के निवारण हेतु संपर्क करें।
संपर्क सूत्र - 8445108265
।। श्रीगणेश स्तुतिः ।।
विष्णुरुवाच -
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
निरुपितुमशक्तोऽहमनुरूपमनीहकम् ।। 1 ।।
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरुपिणम् ।। 2 ।।
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ।। 3 ।।
संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ।। 4 ।।
वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ।। 5 ।।
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ।। 6 ।।
बीजं संसारवृक्षाणांङ्कुरं च तदाश्रयम् ।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ।। 7 ।।
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ।। 8 ।।
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोऽनन्तः सहस्त्रवदनेन च ।। 9 ।।
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ 10 ॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ।। 11 ।।
तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।
वर्द्धते सर्वकल्याणं कल्याणजनकः सदा ।। 12 ।।
स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ।। 13 ।।
फलं चापि च तीर्थानां यज्ञानां यद्भवेद् ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादः ।। 14 ।।
।। श्रीब्रह्मवैवर्तपुराणे श्रीगणपतिखण्डे श्रीविष्णुकृता श्रीगणेशस्तुतिः ।।
Connect with us ~
Telegram Group Link - t.me/BalramPandeySanskrit
Email- sanskritbalram@gmail.com
#ganesh #stotram #sanatandharma #bhakti #devotional #vishnu #balrampandeysanskrit
コメント