Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
40いいね 660回再生

भगवान विष्णु ने सर्वकल्याण हेतु इस "श्रीगणेश स्तुति" का पाठ किया | Shri Ganesha Stuti

भगवान विष्णु ने सर्वकल्याण हेतु इस "श्रीगणेश स्तुति" का पाठ किया | Shri Ganesha Stuti by Balram Pandey with pure Sanskrit lyrics 🚩🙏

आप हमारे इस भगवद् कार्य में सहयोग प्रदान कर सकते हैं।जिससे हम सनातन धर्म के धार्मिक पुस्तकों को खरीदकर, आप सभी में उसका प्रचार-प्रसार कर सकें।

Google pay/PhonePe = 7295841147
Google pay = Sanskritbalram@oksbi
PhonePe = sanskritbalram@ybl
Paypal- www.paypal.me/SRINIVASPandey765
Razorpay- rzp.io/l/TJnsmFR

जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने के लिए हमसे संपर्क कर सकते हैं।

आपके जीवन में आ रहे शिक्षा, व्यापार, नौकरी, विवाह में विलंब, जन्म कुंडली में मौजूद मांगलिक दोष, पितृदोष, कालसर्प दोषआदि के निवारण हेतु संपर्क करें।

संपर्क सूत्र - 8445108265

।। श्रीगणेश स्तुतिः ।।

विष्णुरुवाच -
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
निरुपितुमशक्तोऽहमनुरूपमनीहकम् ।। 1 ।।

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरुपिणम् ।। 2 ।।

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ।। 3 ।।

संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ।। 4 ।।

वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ।। 5 ।।

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ।। 6 ।।

बीजं संसारवृक्षाणांङ्कुरं च तदाश्रयम् ।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ।। 7 ।।

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ।। 8 ।।

स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोऽनन्तः सहस्त्रवदनेन च ।। 9 ।।

न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ 10 ॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ।। 11 ।।

तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।
वर्द्धते सर्वकल्याणं कल्याणजनकः सदा ।। 12 ।।

स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ।। 13 ।।

फलं चापि च तीर्थानां यज्ञानां यद्भवेद् ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादः ।। 14 ।।

।। श्रीब्रह्मवैवर्तपुराणे श्रीगणपतिखण्डे श्रीविष्णुकृता श्रीगणेशस्तुतिः ।।

Connect with us ~

Telegram Group Link - t.me/BalramPandeySanskrit

Email- sanskritbalram@gmail.com

#ganesh #stotram #sanatandharma #bhakti #devotional #vishnu #balrampandeysanskrit

コメント