Bhagavad Gita Chapter 5 - with lyrics
Welcome to my channel #sreedeviakella
/ @sreedeviakella
Like👍 | Comment 👌| Subscribe 👆 | Share👫 |
Bhagavad Gita:
Arati Srimad bhagavad Gita - • #sreedeviakella #bhagavadgita Arati S... Dec 22, 2020
Bhagavad Gita Chapter 12 [Full] - with Lyrics - • #BhagavadGita #भगवत गीता Bhagavad Git... Jan 27, 2021
Bhagavad Gita Chapter 1[Full] - with Lyrics - • #bhagavadgita #भगवतगीता Bhagavad Gita... Mar 1, 2021
Bhagavad Gita Chapter 2 [Full] - with Lyrics - • #bhagavadgita #sāṅkhyayogaḥ Bhagavad ... May 25, 2021
Bhagavad Gita Chapter 3 - with Lyrics - • #bhagavadgita Bhagavad Gita Chapter 3... Dec 6, 2021
Moksha Ekadasi - • #shorts #GitaJayanti | Moksha Ekadasi Dec 3, 2022
Bhagavad Gita Dhyana Slokam - • #Bhagavad Gita Dhyana Slokam with Lyr... Dec 23,2023
Bhagavad Gita Chapter 4 - with Lyrics - • Bhagavad Gita Chapter 4 - with lyrics... Mar 11,2024
Bhagavad Gita Chapter 5 - with Lyrics - • Bhagavad Gita Chapter 5 - with lyrics... May 4,2024
Om Srī Paramatmane Namah | atha pañchamō'dhyāyaḥ । karma sannyāsa yōgaḥ
arjuna uvācha
sannyāsaṁ karmaṇāṁ kṛiṣhṇa, punar yogaṁ cha śhansasi yach chhreya eta yorekaṁ, tanme brūhi su-niśhchitam
śrī bhagavān uvācha
sannyāsaḥ karma-yogaśhcha, niḥ śhreyasa-karāvubhau, tayostu karma-sannyāsāt, karma-yogo viśhiṣhyate
jñeyaḥ sa nitya-sannyāsī, yona dveṣhṭi na kāṅkṣhati, nirdvandvo hi mahā-bāho, sukhaṁ bandhāt pramuchyate
sānkhya-yogau pṛithag bālāḥ, pravadanti na paṇḍitāḥ, ekamapyāsthitaḥ samyag, ubhayor vindate phalaṁ
yat sānkhyaiḥ prāpyate sthānaṁ, tad yogair api gamyate, ekaṁ sānkhyaṁ cha yogaṁ cha, yaḥ paśhyati sa paśhyati
sannyāsastu mahā-bāho, duḥkha māptu mayogataḥ, yoga-yukto munir brahma, nachireṇādhi gachchhati
yoga-yukto viśhuddhātmā, vijitātmā jitendriyaḥ, sarva-bhūtātma-bhūtātmā, kurvannapi na lipyate
naiva kiñchit karomīti, yukto manyeta tattva-vit paśhyañ śhṛiṇvan spṛiśhañ jighran, naśhnan gachchhan svapañ śhvasan
pralapan visṛijan gṛihṇan, nunmiṣhan nimiṣhan napi indriyāṇīndri yārtheṣhu, vartanta iti dhārayan
brahmaṇyā dhāya karmāṇi, saṅgaṁ tyaktvā karotiyaḥ, lipyatena sa pāpena, padma-patra mivāmbhasā
kāyena manasā buddhyā, kevalair indriyairapi, yoginaḥ karma kurvanti, saṅgaṁ tyaktvātma-śhuddhaye
yuktaḥ karma-phalaṁ tyaktvā, śhānti māpnoti naiṣhṭikīm, ayuktaḥ kāma-kāreṇa, phale sakto nibadhyatē
sarva-karmāṇi manasā sannya-syāste sukhaṁ vaśhī, nava-dvāre purē dehī, naiva kurvan na kārayan
na kartṛitvaṁ na karmāṇi, lokasya sṛijati prabhuḥ, na karma-phala-saṅyogaṁ, svabhāvas tu pravartatē
nādatte kasya chitpāpaṁ, na chaiva sukṛitaṁ vibhuḥ, ajñānenā vṛitaṁ jñānaṁ, tena muhyanti jantavaḥ
jñānena tu tadajñānaṁ, yeṣhāṁ nāśhita mātmanaḥ, teṣhāmāditya-vat jñānaṁ, prakāśhayati tatparam
tad-buddhaya sta-dātmānaḥ, tanniṣhṭā stat-parāyaṇāḥ, gach chhantya punar-āvṛittiṁ, jñāna-nirdhūta-kalmaṣhāḥ
vidyā-vinaya-sampanne, brāhmaṇe gavi hastini, śhuni chaiva śhva-pāke cha, paṇḍitāḥ sama-darśhinaḥ
ihaiva tairjitaḥ sargō, yeṣhāṁ sāmye sthitaṁ manaḥ, nirdoṣhaṁ hi samaṁ brahma, tasmād brahmaṇi te sthitāḥ
na prahṛi ṣhyet priyaṁ prāpya, nodvijet prāpya chāpriyam, sthira-buddhi rasammūḍo, brahma-vid brahmaṇi sthitaḥ
bāhya-sparśhe ṣhva saktātmā, vinda tyātmani yat sukham, sa brahma-yoga-yuktātmā, sukha makṣhaya maśhnute
ye hi sansparśha-jā bhogā, duḥkha-yonaya evatē, ādyanta vantaḥ kauntēya, na teṣhu ramate budhaḥ
śhaknotī haiva yaḥ soḍuṁ, prāk śharīra-vimokṣhaṇāt, kāma-krodhod bhavaṁ vegaṁ, sa yuktaḥ sa sukhīnaraḥ
yo'ntaḥ-sukho'nta rārāmaḥ, tathāntar-jyotir evayaḥ, sa yogī brahma-nirvāṇaṁ, brahma-bhūto 'dhi gachchhati
labhante brahma-nirvāṇam, ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ, chhinna-dvaidhā yatātmānaḥ, sarva-bhūta-hiteratāḥ
kāma-krodha-viyuktānāṁ, yatīnāṁ yata-chetasām, abhito brahma-nirvāṇaṁ, vartate viditātmanām
sparśhān kṛitvā bahir bāhyān, chakṣhuśh chaivāntare bhruvoḥ, prāṇāpānau samau kṛitvā, nāsābhyantara-chāriṇau
yatendriya-mano-buddhir, munir mokṣha-parāyaṇaḥ, vigatechchhā-bhaya-krodho, yaḥ sadā mukta evasaḥ
bhoktāraṁ yajña-tapasāṁ, sarva-loka-maheśhvaram, suhṛidaṁ sarva-bhūtānāṁ, jñātvā māṁ śhānti mṛichchhati
ōṃ tatsaditi Srimad bhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjuna saṃvādē karma sannyāsa yōgō nāma pañchamō'dhyāyaḥ
#sreedeviakella #bhagavadgita #श्रीमदभगवतगीता #శ్రీమద్భగవద్గిత #శ్రీకృష్ణ #గీతోపదేశం #BhagavadGitaAllShlokas #BhagavadGitaRecitation #bhagavadgitachapter1 #bhagavadgitatelugu #bhagavadgitachapter2 #bhagavadgitachapter12 #bhagavadgitachapter4 #bhagavadgitaenglish #bhagavadgitaforkids #bhagavadgitachapter3 #bhagavadgitachapter5 #శ్రీమద్భగవద్గితchapter15 #gitopadesh #krishna #arjuna #newvideo #subscribe #karma #sanyasayogaḥ #krishna #mahabharat #bhagavadgitaasitis #bhagavadgitachanting #bhagavadgita_as_it_is #chantingbhagavadgita #shreebhagavadgita #thebhagavadgita #shreemadbhagavadgita
コメント