Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
3いいね 74回再生

नैषधीयचरितम् (Tamil) — सर्गः ०५ — पाठः १ — sl 1 to 4 (Naishadhiya caritam canto 5)

#Naishadhiyam #Sriharsha #Panchamahakavya

   • Naishadham - Canto 1  

   • Naishadham - Canto 2  

Naiṣhadhīyacaritam is one of the five great poems of Samskrita Literature – the पञ्च-महाकाव्यs. Sriharsha is the author of this kāvya, which has 22 cantos.

नैषधीयचरिते पञ्चमः सर्गः

पाठः १ — श्लोकाः १ तः ४

यावदागमयतेऽथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम ॥५.१॥
नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं विललङ्घे ॥५.२॥
गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे ।
साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ॥५.३॥
खण्डितेन्द्रभवनाद्यभिमानाल्लँङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥५.४॥

(Explanation in Tamil by Visalakshi Sankaran)

コメント