Loading...
「ツール」は右上に移動しました。
利用したサーバー: wtserver1
31いいね 671 views回再生

श्री महालक्ष्मी अष्टकम् [ हिन्दी अर्थ सहित ] दिपावली पर जरूर सुनें | Sri Mahalakshmi Ashtakam

श्री महालक्ष्मी अष्टकम् [ हिन्दी अर्थ सहित ] दिपावली पर जरूर सुनें | Sri Mahalakshmi Ashtakam by Balram Pandey Sanskrit with Pure Sanskrit Lyrics 🪷

जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष संबंधी जानकारी प्राप्त करने के लिए हमसे संपर्क कर सकते हैं।

संपर्क सूत्र - 8445108265

।। श्री महालक्ष्मी अष्टकम् ।।
इन्द्र उवाच -
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारूढे कोलासुरभयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि ।
योगज्ञे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
स्थूलसूक्ष्मे महारौद्रे महाशक्ति महोदरे।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्ममहालक्ष्मि नमोऽस्तु ते ॥ ७ ॥
श्वेताम्बरधरे देवि नानालङ्कारभूषणे।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥

To help us:-

[Bharat 🇮🇳]-

Google pay/PhonePe = 7295841147

[World 🌎]

Paypal- https://www.paypal.me/SRINIVASPandey765
Razorpay- https://rzp.io/l/TJnsmFR

Telegram Group = https://t.me/BalramPandeySanskrit

Email- sanskritbalram@gmail.com

#lakshmi #diwali #sanatandharma #sanskrit #stotram #balrampandeysanskrit

コメント