Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
38いいね 1779回再生

विष्णुसहस्रनाम अर्थ व विवरण: भाग ३८ - श्लोक क्र. ४७, प्रस्तुति - सौ. अपर्णा शंकर अभ्यंकर

Vishnusahasranaama Artha va Vivaran: Part 38 - Shloka or Verse No 47 by Aparna Shankar Abhyankar | विष्णुसहस्रनाम अर्थ व विवरण: भाग ३८- श्लोक क्र. ४७, प्रस्तुति - सौ. अपर्णा शंकर अभ्यंकर

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥
॥ ४७॥
------------------------------------------------------------------------------------------------

॥ कठोपनिषद् ॥ (अध्याय - २, वल्ली - २)
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिख्यो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥९॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||
॥ भ.गी.१६-२४॥

नाहं प्रकाश: सर्वस्य योगमायासमावृत: |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||
॥ भ.गी.७-२५॥

यत् लब्ध्वा पुमान सिद्धो भवति, अमृतो भवति, तृप्तो भवति, अत्मारामो भवति ॥४॥
यत्प्राप्य न किंचिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति॥५॥
॥ नारद भक्तिसूत्र॥

コメント