Loading...
「ツール」は右上に移動しました。
利用したサーバー: natural-voltaic-titanium
34いいね 259回再生

देवी स्तोत्रम् | ज्ञान, समृद्धि, यश-वैभव , सर्वत्र विजय, शत्रु की पराजय हेतु | Navratri Devi Stotram

देवी स्तोत्रम् | ज्ञान, समृद्धि, यश-वैभव , सर्वत्र विजय, शत्रु की पराजय हेतु | Navratri Devi Stotram by Manu sung by Balram Pandey with pure Sanskrit lyrics 🚩🙏

आप हमारे इस भगवद् कार्य में सहयोग प्रदान कर सकते हैं।जिससे हम सनातन धर्म के धार्मिक पुस्तकों को खरीदकर, आप सभी में उसका प्रचार-प्रसार कर सकें।

Google pay/PhonePe = 7295841147
Google pay = Sanskritbalram@oksbi
PhonePe = sanskritbalram@ybl
Paypal- www.paypal.me/SRINIVASPandey765
Razorpay- rzp.io/l/TJnsmFR

जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने के लिए हमसे संपर्क कर सकते हैं। संपर्क सूत्र - 8445108265

।। देवी स्तोत्रम् ।।
मनुरुवाच -
नमो नमस्ते देवेशि जगत्कारणकारणे ।
शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ 1॥
वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि ।
वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ 2॥
माहेश्वरि महाभागे महामाये महोदये ।
महादेवप्रियावासे महादेवप्रियङ्करि ॥ 3॥
गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे ।
महामारीभयहरे नमो देवादिपूजिते ॥ 4॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ 5॥
यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा ।
चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ 6॥
ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा ।
पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ 7॥
मधुकैटभसम्भूतभयार्तः पद्मसम्भवः ।
यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ 8॥
त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती ।
दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ 9॥
स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च ।
ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ 10॥
ब्रह्मा वेदनिधिः कृष्णो लक्ष्म्यावासः पुरन्दरः ।
त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ 11॥
कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् ।
नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ 12॥
त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि ।
नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ 13॥
नारायण उवाच-
एवं स्तुता भगवती दुर्गा नारायणी परा।
प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ 14॥
श्रीदेव्युवाच -
वरं वरय राजेंद्र ब्रह्मपुत्र यदिच्छसि ।
प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ 15॥
मनुरुवाच -
यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे ।
तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ 16॥
श्रीदेव्युवाच -
प्रजासर्गः प्रभवतु ममानुग्रहतः किल ।
निर्विघ्नेन च राजेंद्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ 17॥
यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा ।
तेषां विद्या प्रजासिद्धिः कीर्तिः कांत्युदयः खलु ॥ 18॥
जायंते धनधान्यानि शक्तिरप्रहता नृणाम् ।
सर्वत्र विजयो राजन्सुखं शत्रुपरिक्षयः ॥ 19॥
।। श्रीदेवीभागवतपुराणे अष्टमस्कन्धे
प्रथमाध्यायान्तर्गतं मनुकृतं देवीस्तोत्रम् ।।

Connect with us ~

Telegram Group Link - t.me/BalramPandeySanskrit

Email- sanskritbalram@gmail.com

Durga Devi Stotram | For knowledge, prosperity, fame, victory everywhere and defeat of the enemy.

#durga #stotram #navratri #bhakti #sanatandharma #balrampandeysanskrit

コメント