音が流れない場合、再生を一時停止してもう一度再生してみて下さい。
ツール 
画像
Lectures on Sanskrit texts
22回再生
कुमारसम्भवे चतुर्थसर्गे - वर्गः १२ (सव्याख्यानम्) (English) - Slokas 36-39

#kumarasambhava #kalidasa #padya #rati #lamentation

   • Kumarasambhava - Sarga 1 - English  
   • Kumarasambhava - Sarga 2 - English  
   • Kumarasambhava - Sarga 3 - English  

Kumārasambhava, one of the five great poems of Samskrita Literature – the पञ्च-महाकाव्यs. Kālidāsa, author of this kāvyam, is famous for using appropriate and beautiful similes, earning the epithet ‘उपमा कालिदासस्य’.

Sarga 4, Session 12

वर्गः १२ - श्लोकः ३६ - ३९

तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥४.३६॥
इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥४.३७॥
परलोकविधौ च माघवः स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमक्षरीः प्रियचूतप्रसवो हि ते सखा ॥४.३८॥
इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥४.३९॥

(Explanation in English by Smt Visalakshi Sankaran)

The texts are available at
archive.org/details/kumarasambhava-kalidasa-prakas…

コメント